Electronic text prepared by A. Purushothaman purushothaman_avaroth @ yahoo.com based on SrimanmaharShikR^iShNadvaipAyanavedavyAsapraNItam SkandamahApurANam, 7 parts in 8 volumes, Chaukhambha Sanskrit Series Office, Varanasi (2003). श्रीगणेशाय नमः स्कन्दमहापुराणम् माहेश्वरखण्डम् कौमारिकाखण्डम् पञ्चषष्टितमोऽध्यायः युधिष्ठिरकृतं देवीस्तवनं तत्र युधिष्ठिरभीमयोर्विसंवादः भीमद्वारा स्वेनेत्रान्धत्वमपाकर्तुं प्रार्थनाकेलेश्वर्यादि देवीस्थापनम् ॥ सूत उवाच उषित्वासप्तरात्राणितीर्थेऽस्मिन्भ्रातृभिः सह । युधिष्ठिरो महातेजा गमनायोपचक्रमे ॥ 65-1 प्रभाते विमलेस्नात्वादेविर्लिङ्गान्यथाऽर्च्यच । कृत्वाप्रदक्षिणंक्षेत्रंदेवीस्तोत्रंजजाप सः । प्रयणकालेषु सदा जप्यं कृष्णेन कीर्तितम् ॥ 65-2 युधिष्ठिर उवाच देवी पूज्ये महाशक्ते कृष्णस्यभगिनिप्रिये । नत्वा त्वां शरणंयामिमनोवाक्कायकर्मभिः ॥ 65-3 सङ्कर्षणाभयदाने कृष्णच्छविसमप्रभे । एकानंशे महादेवी पुत्रवत्त्राहि मां शिवे ॥ 65-4 त्वयाततमिदं विश्वं जगदव्यक्तरूपया । इति मत्वा त्वां गतोऽस्मि शरणं त्राहि मां शुभे ॥ 65-5 कार्यारम्भेषु सर्वेषु सानुगेनमया तव । स्व आत्मा कल्पितो भद्रे ज्ञात्वैतदनुकम्प्यताम् ॥ 65-6 सूत उवाच इति ब्रूवाणं राजानां शिरोबद्धाञ्जलिं तदा । वायुपुत्रः प्रहस्यैवसासूयमिदमब्रवीत् ॥ 65-7 ये त्वांराजन्वदन्त्येवंसर्वज्ञोऽयंयुधिष्ठिरः । वृथैववचनंतेषांयतस्त्वंवेत्सिनाऽण्वपि ॥ 65-8 कोहि प्रज्ञवतां मुख्यः सर्वशस्त्रविदाम्वरः । स्त्रीणांशरणमापद्येदृजुबुद्धिर्यथा भवान् ॥ 65-9 यतस्त्वमेव वेत्सीदं सर्वशास्त्रेषु कीर्त्यते । जडेयं प्रकृतिर्मूढा यया सम्मोह्यते जगत् ॥ 65-10 सचेतनञ्च पुरुषं प्रकृतिञ्च विचेतनाम् । प्राहुर्बुधा नराध्यक्ष पुंसश्च प्रकृतिः प्रिया ॥ 65-11 तत्स्वयं पुरुषोभूत्वा युधिष्ठिर वृथामते । प्रकृतिं नौषि नत्वातां हासोमेऽतीवजायते ॥ 65-12 आरोहयेच्छिरो नैव क्वचिद्धित्वा उपानहौ । यथा स मूढो भवति देवीभक्तिरतस्तथा ॥ 65-13 यदिते बन्दिवत्पार्थ तिष्ठेद्वाण्यनिवारिता । तत्किमर्थं महादेवं नस्थौषि त्रिपुरान्तकम् ॥ 65-14 अलक्ष्यमिति वा मत्वा महेशानां महामते । तत किमर्थं दाशार्हं नस्तौषि पुरुषोत्तमम् ॥ 65-15 यस्य प्रसादादस्माभिः प्राप्ता द्रुपदनन्दिनी । इन्द्रप्रस्ते तथा राज्यं राजसूयस्त्वयाकृतः ॥ 65-16 विजयेन धनुर्लब्धं जरासन्धो मया हतः । प्रत्याहर्तुंतथेच्छामः कौरवेभ्यः स्वकांश्रियम् ॥ 65-17 यस्यप्रसादात्तंमुक्त्वाकृष्णंहास्तौषि यज्जयी ॥ अथ स्वयंकौरवाणामुत्पन्नं कुलसत्तमे ॥ 65-18 जानन्नात्मानमल्पत्वाद्बुद्धेर्नस्तौषि यादवम् । तत्किमर्थं महावीर्यं न स्तौष्यर्जुनमुत्तमम् ॥ 65-19 येन विद्धं पुरा लक्ष्यं येन कर्णादयोजिताः । येन तत्खाण्डवं दग्धं यज्ञेयेननृपाजिताः ॥ 65-20 श्रूयते येन विक्रम्यमहेशानोऽपिनिर्जितः । स्वर्लोकसंस्थितस्यास्यशरणं याहिस्तौषि च ॥ 65-21 अथवा तेन शक्रेण राज्यम्मे नाऽर्पितंकुतः । इति मत्वावृथैव त्वं न स्तौषिभ्रातरम् मम ॥ 65-22 ततो मां वा कथं वीरं न स्तौषित्वंयुधिष्ठिर । येन त्वं रक्षितः पूर्वं लाक्षागेहाग्निमध्यतः ॥ 65-23 वृक्षेणाहत्य मद्रेशो नदीं शुष्कां प्रसारितः । राजराजस्तथा येनजरासन्धोनिपातितः ॥ 65-24 पूर्वोदिङ्निर्जितायेनयेनपूर्वंबको हतः । हिडिम्भश्च महावीरः किर्मीरश्चाऽधुना वने ॥ 65-25 कालेकाले च रक्षामित्वामेवाऽहंसदानुगः । नताम्पश्यामिरक्षन्तींनत्वायांस्तौषिभारत ॥ 65-26 अथ क्षुधाबलं ज्ञात्वामामौदरिकसत्तमम् । क्रूरं साहसिकं चैव न स्तौषि क्षमिणांवरः ॥ 65-27 ततः सुसंयतो भूत्वा प्रणवं समुदीरयन् । कथंनयासिमार्गत्वंवृथालापोहिदोषभाक् ॥ 65-28 प्रेताः पिशाचा रक्षांसिवृथालापरतं नरम् । आविशन्ति तदाविष्टोवक्ताबद्धं पुनः पुनः ॥ 65-29 वृथालापी यदश्नातियत्करोति शुभं क्वचित् । प्रेतादितृप्तये सर्वमिति शास्त्रविनिश्चयः ॥ 65-30 नाऽयंतस्यास्तिवैलोकः कुतएवपरोऽभवत् । तस्मात्विजानतायत्नात्त्याज्यमेववृथावचः ॥ 65-31 एवं सस्मारितोऽपित्वंयदिभूयःप्रवर्तसे । भूताविष्टश्चिकित्स्योनोविविधैरौषधैर्भवान् ॥ 65-32 सूत उवाच इति प्रवर्णितां श्रुत्वा भीमसेनेनभारतिं । पटीमिव प्रविततां विहस्याऽऽहयुधिष्ठिरः ॥ 65-33 नूनं त्वमल्पविज्ञानो वेदाधीतास्त्वया वृथा । मातरं सर्वभूतानामम्बिकां यन्न मन्यसे ॥ 65-34 स्त्रीपक्ष इति मत्वा तामवजानासि भोः कथम् । स्त्री सती न प्रणम्या किं त्वया कुन्ती वृकोदर ॥ 65-35 यदि न स्यान्महामाया ब्रह्मविष्णुशिवार्चिता । तव देहोद्भवः पार्थकथंस्यात्तत्त्वतो वद ॥ 65-36 ईश्वरः परमात्मा तां त्यक्तुं शक्तः कथं न हि । पुनर्भजे यतो देवी तेनमन्येमहोर्जिताम् ॥ 65-37 वासुदेवोऽपि नित्यं तां स्तौति शक्तिं परात्परां । अहं यदि चिकित्स्यः स्यां चिकित्स्यः सोऽपि किं भवान् ॥ 65-38 नैवं भूयः प्रवक्तव्यंमौर्व्यात्प्रति महेश्वरीं । भूमौनिपत्यशरणंयाहिचेत्सुखमिच्छसि ॥ 65-39 भीम उवाच सर्वोपायैर्बोधयन्ति चाटा हस्तगतं नरम् । इदमेवौषधं तत्र तैः सार्धं जल्पनं न हि ॥ 65-40 मुण्डे मुण्डे मतिर्भिन्नासत्यमेतन्नृप स्फुटम् । स्वाभीष्टं कुरुते सर्वःकुर्मोऽभीष्टंवयंतथा ॥ 65-41 नागायुधसमप्राणो वायुपुत्रो वृकोदरः । न स्त्रियं शरणं गच्छेद्वाङ्मात्रेण कथञ्चन ॥ 65-42 इत्युक्त्वा वचनं भीमोह्यनुवव्राजतं नृपम् । राजाऽपि सानुगोयातोनसाध्वितिमुहुर्ब्रुवन् ॥ 65-43 ततः क्षणेनविकलस्त्वितश्चेतश्चप्रस्खलत् । उवाच वचनं भीम सुसंभ्रान्तोनृपंप्रति ॥ 65-44 धर्मराज महाबुद्धे पश्य मां नृपसत्तम । चक्षुभ्यांनैव पश्यामि वैकलयं किमिदं मम ॥ 65-45 राजोवाच भीमभीम ध्रुवं देवी कुपिता ते महेश्वरी । तेन नष्टे चक्षुषी ते महासाहसवल्लभ ॥ 65-46 तत्सांप्रतमभिप्रैहि शरणं परमेश्वरीं । पुनः प्रसन्ना ते दद्यात्कदाचिन्नयने पुनः ॥ 65-47 भीम उवाच अहमप्यङ्ग जानामिसमोदेव्या न कश्चन । प्रभावप्रत्ययार्थंहि सदा निन्दामि तां पुनः ॥ 65-48 तस्मात्प्रभावं दृष्ट्वैवं निपत्य वसुधातले । मनोवाक्बुद्द्धिभिर्नत्वाशरणंस्तौमिमातरम् ॥ 65-49 सूत उवाच इत्युक्त्वा भ्रातरं ज्येष्ठं साष्टाङ्गं प्रणिपत्य च । गत्वैवदेव्याः शरणंभीमस्तुष्टावमातरम् ॥ 65-50 भीम उवाच सर्वभूताम्बिके देवि ब्रह्माण्डशतपूरके । बालिशं बालकं स्वीयं त्राहित्राहि नमोऽस्तु ते ॥ 65-51 त्वं ब्राह्मी ब्रह्मणः शक्तिर्वैष्णवीत्वंचशाम्भवी । त्रिमूर्तिः शक्तिरूपात्वं रक्ष रक्ष नमोऽस्तु ते ॥ 65-52 त्वमैन्द्री च त्वमाग्नेयी त्वं याम्या त्वं च नैऋती । त्वं वारुणी त्वं वायव्या त्वं कौबेरी नमोऽस्तु ते ॥ 65-53 ईशानि देवी वाराही नारसिंहि जयप्रदे । कौमारि कुलकल्याणिकृपेश्वरिनमोऽस्तु ते ॥ 65-54 त्वंसूर्यत्वंतथासोमेत्वंभौमेत्वंबुधेगुरौ । त्वंशुक्रेत्वंस्थिताराहउत्वंकेतुषु नमोऽस्तु ते ॥ 65-55 वससिध्रुवचक्रे त्वं मुनिचक्रे च ते स्थितिः । भचक्रेषु खचक्रेषु भूचक्रेचनमोऽस्तु ते ॥ 65-56 सप्तदीपेषु त्वं देवी समुद्रेषु च सप्तसु । सप्तस्वपि च पातालेष्ववसंस्थे नमोऽस्तु ते ॥ 65-57 त्वं देवि चाऽवतारेषु विष्णोः साहाय्यकारिणी । विष्णुनाऽऽभ्यर्थ्यसे तस्मात्त्राहि मातर्नमोऽस्तु ते ॥ 65-58 चतुर्भुजे चतुर्वक्त्रे फलदे चत्वरप्रिये । चराचरस्तुते देवि चरणौ प्रणमामि ते ॥ 65-59 महाघोरे कालरात्रि घण्टालि विकटोज्ज्वले । सततं सप्तमीपूज्ये नेत्रदे शरणं भव ॥ 65-60 मेरुवासिनि पिङ्गाक्षि नेत्रत्राणैककारिणी । हुंहुङ्कारध्वस्तदैत्ये शरण्ये शरणं भवः ॥ 65-61 महानादे महावीर्ये महामोहविनाशिनी । महाबन्धापहे देवि देहि नेत्रत्रयं मम ॥ 65-62 सर्वमङ्गलमङ्गल्या यदि त्वं सत्यतोऽम्बिके । ततो मे मङ्गलं देहि नेत्रदानान्नमोऽस्तु ते ॥ 65-63 यदि सर्वकृपालुभ्य सत्यतस्त्वं कृपावती । ततः कृपां कुरु मयि देहि नेत्रे नमोऽस्तु ते ॥ 65-64 पापोऽयमिति यद्देविप्रकुप्यसिवृथैवतत् । त्वं मां मोहयसि त्वेवं नतेतत्किं नमोऽस्तु ते ॥ 65-65 स्वयमुत्पाद्य यो रेणुं वेष्टितस्तेनकुप्यति । तथा कुप्यसि मे मातरनाथस्याऽस्यदर्शय ॥ 65-66 इति स्तुता पाण्डवेन देवी कृष्णच्छविच्छविः । रामा (रा)रमाभिवदना प्रत्यक्षा समजायतः 65-67 विद्युत्कोटिसमाभासमुकुटेनाऽति शोभिता । सूर्यबिम्बप्रभाभ्यांचकुण्डलाभ्यांविभूषिता ॥ 65-68 प्रवाहेनेव हारेण सुरनद्या विराजिता । कल्पद्रुमप्रसूनैश्च पूर्णावतंसमण्डिता ॥ 65-69 दन्तेन्दुकान्तिविध्वस्तभक्तमोहमहाभया । खड्गचर्मशूलपात्रचतुर्भुजविराजिता ॥ 65-70 वाससा ताडिदाभेनमेघलेखेव वेष्टिता । मालया सुममालिन्या भ्राजितासालिमालया ॥ 65-71 सतां शरणदाभ्यां च पद्भ्यां नूपुरराजिता । जयेति पुष्पवर्षश्च शक्राद्यैरभिपूजिता ॥ 65-72 गणैर्देवीभिराकीर्णाशतपद्मैर्महामलैः । तां तादृशींव्योम्निदृष्ट्वामातरं व्योमवाहिनीम् ॥ 65-73 भूमौ निपत्य राजेन्द्रो नमोनम इति स्थितः । भीमोऽपि मातरं दृष्ट्वा यथा बालोऽभिधावति ॥ 65-74 तथा सम्मुखमाधावज्जय मातरिति ब्रुवन् । दर्शनेनैव देव्याश्च शुभनेत्रत्रयस्तदा ॥ 65-75 प्रणिपत्यनमस्तुभ्यं नमस्तुभ्यं मुहुर्जगौ । प्रसीद देवि पद्माक्षी पुनर्मातः प्रसीद मे ॥ 65-76 पुनः प्रसीद पापस्य क्षमाशीले प्रसीद मे ॥ 65-77 एवंस्तुता भगवती स्वयमुत्थाप्य पार्थिवम् । भीमञ्चोत्सङ्गमारोप्यकृपयेदं वचोऽब्रवीत् ॥ 65-78 श्रीदेव्युवाच यत्त्वयाऽभिहितं स्तोत्रं तेन तुष्टा तवोपरि । अतोनेत्रत्रयं दत्त्वं द्वे बाह्येचान्तरं परम् ॥ 65-79 नाऽहं कोपं यत्र तत्र दर्शयामि वृकोदर । त्वं तु प्रमाणपुरुषस्त्त्वत्तः क्रोधमदर्शयम् ॥ 65-80 नैतत्प्रियञ्च कृष्णस्यभ्रातुर्मेक्रोधमाचरम् । भवन्तो वासुदेवस्य यत्रप्राणा बहिश्चराः ॥ 65-81 त्वं च निन्दसि मां नित्यं तच्च जाने वृकोदर । मत्प्रभावपरिज्ञानहेतवे कीदृशस्त्विति ॥ 65-82 तदेवं नैवभूयस्ते प्रकर्तव्यं कथञ्चन । अक्षिक्षेपो हि पूज्यानामावहत्यधिकंरुजम् ॥ 65-83 तदिदानीं सर्वमेवं क्षन्तव्यं च परस्परम् । यच्चब्रवीमि त्वां वीर तन्निशामय भारत ॥ 65-84 यदा यदाहि धर्मस्यग्लानिराविर्भवेद्धरिः । तदातदवतीर्याऽहं विष्णोरस्य सहायिनी ॥ 65-85 इदानीं च हरिर्जातो वसुदेवसुतो भुवि । अहं च गोपनन्दस्य एकानम्शभिधासुता ॥ 65-86 तद्यथाभगवान्कृष्णोममभ्राताऽभिपूजितः । भवन्तोऽपितथामह्यंभ्रातरः पाण्डवाः सदा । 65-87 येभीमभगिनीत्येवंमाम्स्तोष्यन्तिनरोत्तमाः । आबाधानाशयिष्यामितेषांहर्षसमन्विता ॥ 65-88 त्वं च भ्रातुर्जयं वीर प्रदास्यसि महारणे । भुजयोस्ते वसिष्यामि धार्तराष्ट्रनिपातने ॥ 65-89 कृत्वा राज्यं च वर्षाणि षट्त्रिंशत्तदनन्तरम् । महाप्रस्थानधर्मेणपृथिवीं परिचरिष्यथ ॥ 65-90 अस्मिन्नेव ततो देशे लोहो नाम महासुरः । भवतां न्य्स्तशस्त्राणां वधार्थं प्रक्रमिष्यति ॥ 65-91 ततस्तं सर्वभूतानामवध्यं भवतां कृते । अन्धं कृत्वा पातयिष्ये ततो यूयं प्रयास्यथ ॥ 65-92 निस्तीर्य च हिमम् सर्वं निमग्ना वालुकार्णवे । स्वर्गं यास्यतिराजैकः सशरीरोगमिष्यति ॥ 65-93 अन्धो यत्र कृतो लोहो लोहाणाभिधया पुरम् । भविष्यति च तत्रैव स्थास्येऽहं कलया सदा ॥ 65-94 ततः कलियुगे प्राप्ते केलो नाम भविष्यति । ममभक्तस्तस्यनाम्नाभाव्याकेलेश्वरीत्यहम् ॥ 65-95 वैलाकश्चाऽपरोभक्तोभविष्यतिममोत्तमः । तस्याराधनतःख्यातिंप्रयास्यामिकलौयुगे ॥ 65-96 लोहाणासंस्थितांचैव येऽर्चयिष्यन्तिमां जनाः । श्रद्धयासितसप्तम्यांतैश्चसर्वत्रपूजिता ॥ 65-97 अन्धानाञ्चप्रदास्यामि भावीनिनयनान्यहम् । तस्मिन्दिनेतर्पिताऽहंभक्तिभावेनपाण्डव ॥ 65-98 पादाङ्गुष्ठेन च भवांस्तत्र कुण्डं विधास्यति । सर्वतीर्थस्नानतुल्यं तत्र स्नानन्ञ्च तद्दिने ॥ 65- 99 मत्स्यानां नेत्रनेत्रस्थतेजस्तन्मात्रमुत्तमम् । उद्धृत्य योजयिष्यामिप्रत्यक्षंतद्भविष्यति ॥ 65-100 एवं मम महास्थानं कलौ ख्यातं भविष्यति ॥ 65-101 लोहाणाख्यं महाबाहो नाम केलेश्वरीति च । दुर्गमाख्यंततोहत्वाअस्मिन्क्षेत्रेचभारत ॥ 65-102 दुर्गा नाम भविष्यामि महीसागरपूर्वतः । धर्मारण्ये वसिष्यामि भवतांत्राणकारणात् ॥ 65-103 धर्मारण्ये स्थितां चैव येऽर्चयिष्यामि मानवाः । आश्विने मासि चैत्रे वा नवम्यां शुक्लपक्षके ॥ 65-104 स्नात्वा महीसागरं च तेषां दास्यामि वाञ्छितम् । विधिना येऽर्चयिष्यन्ति माञ्च श्रद्धासमन्विताः ॥ 65-105 पुत्रपौत्रान्प्रदास्यामि स्वर्गं मोक्षं न संशयः । प्रवेशे च कलेः कालेभवतांवंशसम्भवः ॥ 65-106 वत्सराजः पाण्डवानां तोषयिष्यति यत्नतः ॥ 65-107 यस्य नाम्नाततः ख्याताभविष्यामिकलौयुगे । वत्सेश्वरीतिवत्सस्यराज्ञः सर्वार्थदायिनी ॥ 65-108 मत्प्रसादात्सराजा वै भवनोत्तापकारिणीम् । अट्टालयांनामतदाराक्षसींनिहनिष्यति ॥ 65-109 तस्याश्चाऽपिवधस्थानमट्टालजमितिस्थितम् । भविष्यतिपुरं तत्रमाञ्चसम्स्थापयिष्यति ॥ 65-110 अट्टालयाजग्रामेमामर्चयिष्यन्ति ये जनाः । वत्सेश्वरींसिताष्टाभ्यामाश्विनतैः सदार्चिता । 65-111 वत्सेश्वरीञ्च ये देवीं पूजयिष्यन्ति मानवाः । तेषां सर्वफलावाप्तिर्भविष्यति न संशयः ॥ 65-112 इत्थमट्टालये वासो लोहाणे च भविष्यति । धर्मारण्ये महाक्षेत्रे महीसागरसन्निधौ ॥ 65-113 मम लोकहितार्थाय लोहस्यच निशम्यताम् । अधीकृतोमयालोहोबह्वीस्तप्तातपः समाः ॥ 65-114 वृत्रासुर एवाऽजेयो लोकानुत्सादयिष्यति । तं च विश्वपतिर्धीमानवतीर्य बुधो हरिः ॥ 65-115 यत्र हन्ता तत्र ग्रामं लोहाटीति भविष्यति । गयो नाम महादैत्यो भवतां विघ्नकृत्तदा । 65-116 प्रस्थाने लोहवद्भावी करिष्ये तं नपुंसकम् । गयत्राडेति मान्तत्रपूजयिष्यन्तिमानवाः ॥ 65-117 ग्रामं चापि गयत्राडं तत्रख्यातंभविष्यति । गयत्राडेगयत्राडांयेऽर्चयिष्यन्तिमानवाः ॥ 65-118 माघाष्टम्यां न शिष्यन्ति तस्य सर्वेऽप्युपद्रवाः । ये च मां कोपयिष्यन्ति पाण्डवाराधितां सदा ॥ 65-119 तेषां पुंस्त्वं हरिष्यामि महारौद्राधितिष्ठति । परिवारश्चमेचाऽत्रषण्डःसर्वोभविष्यति ॥ 65-120 तस्मिन्कलियुगे घोरे रौद्रेरुद्रेऽतिनिर्घृणे । एवं तृतीयं तन्मह्यं स्थानमत्र भविष्यति ॥ 65-121 भवत्सु चस्वर्गतेषुगयोऽपिसुमहत्तपः । तप्त्वाप्राप्यपुनःपुंस्त्वंलोकान्सम्पीडयष्यति ॥ 65-122 गयातीर्थं गतं तं च गयाध्वंसनकाम्यया । बुध एव जगत्स्वामी तत्र तं सूदयिष्यति ॥ 65-123 इथं श्रीमान्पीतवासा अवतीर्यबुधः प्रभुः । बहूनि कृत्वा कर्माणिस्वस्थानंप्रतिपत्स्यते ॥ 65-124 इति संक्षेपतः प्रोक्तं भविष्यं पाण्डवा मया । भवतां चित्तनिर्वृत्यै श्रूयतां भूय एव च ॥ 65-125 इदं तीर्थवरं मह्यं संसेव्यं सर्वदा प्रियम् । कृतं यदत्राऽऽगमनं तेन प्रीतिः परा मम ॥ 65-126 भीमस्य चाऽपि पौत्रेण दृढं सन्तोषिताऽस्मि च । देव्यः सर्वाश्च मद्रूपं नैतज्जज्ञेयमतोऽन्यथा ॥ 65-127 व्रजध्वं चाऽपि तीर्थानि यानि वो न कृतानि च । आबाधास्वस्मि सर्वासु स्मरणीया स्वसेव च ॥ 65-128 आपृच्छे चाऽपि वः सर्वान्यूयं कृष्णसमा मम ॥ 65-129 सूत उवाच इति देव्यावचःश्रुत्वाविस्मयोत्फुल्ललोचनाः । पुनःपुनः प्रणम्येनांनानाऽपश्यन्दीपवद्गताम् ॥ 65-130 ततस्तेबर्बरीकञ्चसंस्ताप्याऽत्रैवनिष्ठितम् । आगच्छयोगेचोक्त्वेदंचक्रुस्तीर्थानिमुख्यशः ॥ 65-131 इति श्रीस्कान्दे महापुराणे एकाशितिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे बर्बरीकोपाख्याने केलेश्वरी-वत्सेश्वरी-दुर्गादेवी-गयत्राडामाहात्म्यवर्णनं नाम पञ्चषष्टितमोऽध्यायः ॥ 65 ॥